Posts

Showing posts from December, 2021

Revising Sai Bhajans From Past to Present

Image
Dr. Satyakam Nagar has started a series on YouTube for reviving old, rare and new Sri Sathya Sai Bhajans.    Loving Sai Ram! With the Divine Blessings and inspiration of Bhagwan Sri Sathya Sai Baba, we are going to start a stream of Videos of Sri Sathya Sai Bhajans, sung in eighties and nineties to now in 2021, consisting rare, old, new and familiar Bhajans. Click here to watch all the videos of the series

नारायण सूक्तम् अर्थ सहित | Narayana Suktam with meaning

Image
 नारायण सूक्तम् (Narayan Suktam) सहस्रशीर्षं देवं विश्वाक्षं विश्वशंभुवम् । Click here to watch the video of Narayan Suktam विश्वं नारायणं देवमक्षरं परमं पदम् ॥ विश्वतः परमान्नित्यं विश्वं नारायणं हरिम् । विश्वमेवेदं पुरुषः तद्विश्वमुपजीवति ॥ पतिं विश्वस्य आत्मा ईश्वरं शाश्वतं शिवमच्युतम् । नारायणं महाज्ञेयं विश्वात्मानं परायणम् ॥ नारायण परो ज्योतिरात्मा नारायणः परः । नारायण परं ब्रह्म तत्त्वं नारायणः परः । नारायण परो ध्याता ध्यानं नारायणः परः ॥ यच्च किंचित् जगत् सर्वं दृश्यते श्रूयतेऽपि वा । अंतर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥ अनन्तमव्ययं कविं समुद्रेन्तं विश्वशंभुवम् । पद्मकोश प्रतीकाशं हृदयं च अपि अधोमुखम् ॥ अधो निष्ठ्या वितस्त्यान्ते नाभ्याम् उपरि तिष्ठति । ज्वालामालाकुलं भाती विश्वस्यायतनं महत् ॥ सन्ततं शिलाभिस्तु लम्बत्या कोशसन्निभम् । तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् ॥ तस्य मध्ये महानग्निः विश्वार्चिः विश्वतो मुखः । सोऽग्रविभजंतिष्ठन्नाहारमजरः कविः ॥ तिर्यगूर्ध्वमधश्शायी रश्मयः तस्य सन्तता । सन्तापयति स्वं देहमापादतलमास्तकः । तस्य मध्ये वह्निशिखा अण